| Singular | Dual | Plural |
Nominativo |
सर्वसामान्या
sarvasāmānyā
|
सर्वसामान्ये
sarvasāmānye
|
सर्वसामान्याः
sarvasāmānyāḥ
|
Vocativo |
सर्वसामान्ये
sarvasāmānye
|
सर्वसामान्ये
sarvasāmānye
|
सर्वसामान्याः
sarvasāmānyāḥ
|
Acusativo |
सर्वसामान्याम्
sarvasāmānyām
|
सर्वसामान्ये
sarvasāmānye
|
सर्वसामान्याः
sarvasāmānyāḥ
|
Instrumental |
सर्वसामान्यया
sarvasāmānyayā
|
सर्वसामान्याभ्याम्
sarvasāmānyābhyām
|
सर्वसामान्याभिः
sarvasāmānyābhiḥ
|
Dativo |
सर्वसामान्यायै
sarvasāmānyāyai
|
सर्वसामान्याभ्याम्
sarvasāmānyābhyām
|
सर्वसामान्याभ्यः
sarvasāmānyābhyaḥ
|
Ablativo |
सर्वसामान्यायाः
sarvasāmānyāyāḥ
|
सर्वसामान्याभ्याम्
sarvasāmānyābhyām
|
सर्वसामान्याभ्यः
sarvasāmānyābhyaḥ
|
Genitivo |
सर्वसामान्यायाः
sarvasāmānyāyāḥ
|
सर्वसामान्ययोः
sarvasāmānyayoḥ
|
सर्वसामान्यानाम्
sarvasāmānyānām
|
Locativo |
सर्वसामान्यायाम्
sarvasāmānyāyām
|
सर्वसामान्ययोः
sarvasāmānyayoḥ
|
सर्वसामान्यासु
sarvasāmānyāsu
|