| Singular | Dual | Plural |
Nominative |
सर्वसाम्यम्
sarvasāmyam
|
सर्वसाम्ये
sarvasāmye
|
सर्वसाम्यानि
sarvasāmyāni
|
Vocative |
सर्वसाम्य
sarvasāmya
|
सर्वसाम्ये
sarvasāmye
|
सर्वसाम्यानि
sarvasāmyāni
|
Accusative |
सर्वसाम्यम्
sarvasāmyam
|
सर्वसाम्ये
sarvasāmye
|
सर्वसाम्यानि
sarvasāmyāni
|
Instrumental |
सर्वसाम्येन
sarvasāmyena
|
सर्वसाम्याभ्याम्
sarvasāmyābhyām
|
सर्वसाम्यैः
sarvasāmyaiḥ
|
Dative |
सर्वसाम्याय
sarvasāmyāya
|
सर्वसाम्याभ्याम्
sarvasāmyābhyām
|
सर्वसाम्येभ्यः
sarvasāmyebhyaḥ
|
Ablative |
सर्वसाम्यात्
sarvasāmyāt
|
सर्वसाम्याभ्याम्
sarvasāmyābhyām
|
सर्वसाम्येभ्यः
sarvasāmyebhyaḥ
|
Genitive |
सर्वसाम्यस्य
sarvasāmyasya
|
सर्वसाम्ययोः
sarvasāmyayoḥ
|
सर्वसाम्यानाम्
sarvasāmyānām
|
Locative |
सर्वसाम्ये
sarvasāmye
|
सर्वसाम्ययोः
sarvasāmyayoḥ
|
सर्वसाम्येषु
sarvasāmyeṣu
|