Sanskrit tools

Sanskrit declension


Declension of सर्वसाम्य sarvasāmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसाम्यम् sarvasāmyam
सर्वसाम्ये sarvasāmye
सर्वसाम्यानि sarvasāmyāni
Vocative सर्वसाम्य sarvasāmya
सर्वसाम्ये sarvasāmye
सर्वसाम्यानि sarvasāmyāni
Accusative सर्वसाम्यम् sarvasāmyam
सर्वसाम्ये sarvasāmye
सर्वसाम्यानि sarvasāmyāni
Instrumental सर्वसाम्येन sarvasāmyena
सर्वसाम्याभ्याम् sarvasāmyābhyām
सर्वसाम्यैः sarvasāmyaiḥ
Dative सर्वसाम्याय sarvasāmyāya
सर्वसाम्याभ्याम् sarvasāmyābhyām
सर्वसाम्येभ्यः sarvasāmyebhyaḥ
Ablative सर्वसाम्यात् sarvasāmyāt
सर्वसाम्याभ्याम् sarvasāmyābhyām
सर्वसाम्येभ्यः sarvasāmyebhyaḥ
Genitive सर्वसाम्यस्य sarvasāmyasya
सर्वसाम्ययोः sarvasāmyayoḥ
सर्वसाम्यानाम् sarvasāmyānām
Locative सर्वसाम्ये sarvasāmye
सर्वसाम्ययोः sarvasāmyayoḥ
सर्वसाम्येषु sarvasāmyeṣu