| Singular | Dual | Plural |
Nominativo |
सर्वसाम्यम्
sarvasāmyam
|
सर्वसाम्ये
sarvasāmye
|
सर्वसाम्यानि
sarvasāmyāni
|
Vocativo |
सर्वसाम्य
sarvasāmya
|
सर्वसाम्ये
sarvasāmye
|
सर्वसाम्यानि
sarvasāmyāni
|
Acusativo |
सर्वसाम्यम्
sarvasāmyam
|
सर्वसाम्ये
sarvasāmye
|
सर्वसाम्यानि
sarvasāmyāni
|
Instrumental |
सर्वसाम्येन
sarvasāmyena
|
सर्वसाम्याभ्याम्
sarvasāmyābhyām
|
सर्वसाम्यैः
sarvasāmyaiḥ
|
Dativo |
सर्वसाम्याय
sarvasāmyāya
|
सर्वसाम्याभ्याम्
sarvasāmyābhyām
|
सर्वसाम्येभ्यः
sarvasāmyebhyaḥ
|
Ablativo |
सर्वसाम्यात्
sarvasāmyāt
|
सर्वसाम्याभ्याम्
sarvasāmyābhyām
|
सर्वसाम्येभ्यः
sarvasāmyebhyaḥ
|
Genitivo |
सर्वसाम्यस्य
sarvasāmyasya
|
सर्वसाम्ययोः
sarvasāmyayoḥ
|
सर्वसाम्यानाम्
sarvasāmyānām
|
Locativo |
सर्वसाम्ये
sarvasāmye
|
सर्वसाम्ययोः
sarvasāmyayoḥ
|
सर्वसाम्येषु
sarvasāmyeṣu
|