| Singular | Dual | Plural |
Nominative |
सर्वसारम्
sarvasāram
|
सर्वसारे
sarvasāre
|
सर्वसाराणि
sarvasārāṇi
|
Vocative |
सर्वसार
sarvasāra
|
सर्वसारे
sarvasāre
|
सर्वसाराणि
sarvasārāṇi
|
Accusative |
सर्वसारम्
sarvasāram
|
सर्वसारे
sarvasāre
|
सर्वसाराणि
sarvasārāṇi
|
Instrumental |
सर्वसारेण
sarvasāreṇa
|
सर्वसाराभ्याम्
sarvasārābhyām
|
सर्वसारैः
sarvasāraiḥ
|
Dative |
सर्वसाराय
sarvasārāya
|
सर्वसाराभ्याम्
sarvasārābhyām
|
सर्वसारेभ्यः
sarvasārebhyaḥ
|
Ablative |
सर्वसारात्
sarvasārāt
|
सर्वसाराभ्याम्
sarvasārābhyām
|
सर्वसारेभ्यः
sarvasārebhyaḥ
|
Genitive |
सर्वसारस्य
sarvasārasya
|
सर्वसारयोः
sarvasārayoḥ
|
सर्वसाराणाम्
sarvasārāṇām
|
Locative |
सर्वसारे
sarvasāre
|
सर्वसारयोः
sarvasārayoḥ
|
सर्वसारेषु
sarvasāreṣu
|