Sanskrit tools

Sanskrit declension


Declension of सर्वसार sarvasāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसारम् sarvasāram
सर्वसारे sarvasāre
सर्वसाराणि sarvasārāṇi
Vocative सर्वसार sarvasāra
सर्वसारे sarvasāre
सर्वसाराणि sarvasārāṇi
Accusative सर्वसारम् sarvasāram
सर्वसारे sarvasāre
सर्वसाराणि sarvasārāṇi
Instrumental सर्वसारेण sarvasāreṇa
सर्वसाराभ्याम् sarvasārābhyām
सर्वसारैः sarvasāraiḥ
Dative सर्वसाराय sarvasārāya
सर्वसाराभ्याम् sarvasārābhyām
सर्वसारेभ्यः sarvasārebhyaḥ
Ablative सर्वसारात् sarvasārāt
सर्वसाराभ्याम् sarvasārābhyām
सर्वसारेभ्यः sarvasārebhyaḥ
Genitive सर्वसारस्य sarvasārasya
सर्वसारयोः sarvasārayoḥ
सर्वसाराणाम् sarvasārāṇām
Locative सर्वसारे sarvasāre
सर्वसारयोः sarvasārayoḥ
सर्वसारेषु sarvasāreṣu