| Singular | Dual | Plural |
Nominativo |
सर्वसारम्
sarvasāram
|
सर्वसारे
sarvasāre
|
सर्वसाराणि
sarvasārāṇi
|
Vocativo |
सर्वसार
sarvasāra
|
सर्वसारे
sarvasāre
|
सर्वसाराणि
sarvasārāṇi
|
Acusativo |
सर्वसारम्
sarvasāram
|
सर्वसारे
sarvasāre
|
सर्वसाराणि
sarvasārāṇi
|
Instrumental |
सर्वसारेण
sarvasāreṇa
|
सर्वसाराभ्याम्
sarvasārābhyām
|
सर्वसारैः
sarvasāraiḥ
|
Dativo |
सर्वसाराय
sarvasārāya
|
सर्वसाराभ्याम्
sarvasārābhyām
|
सर्वसारेभ्यः
sarvasārebhyaḥ
|
Ablativo |
सर्वसारात्
sarvasārāt
|
सर्वसाराभ्याम्
sarvasārābhyām
|
सर्वसारेभ्यः
sarvasārebhyaḥ
|
Genitivo |
सर्वसारस्य
sarvasārasya
|
सर्वसारयोः
sarvasārayoḥ
|
सर्वसाराणाम्
sarvasārāṇām
|
Locativo |
सर्वसारे
sarvasāre
|
सर्वसारयोः
sarvasārayoḥ
|
सर्वसारेषु
sarvasāreṣu
|