Sanskrit tools

Sanskrit declension


Declension of सर्वसारनिर्णय sarvasāranirṇaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसारनिर्णयः sarvasāranirṇayaḥ
सर्वसारनिर्णयौ sarvasāranirṇayau
सर्वसारनिर्णयाः sarvasāranirṇayāḥ
Vocative सर्वसारनिर्णय sarvasāranirṇaya
सर्वसारनिर्णयौ sarvasāranirṇayau
सर्वसारनिर्णयाः sarvasāranirṇayāḥ
Accusative सर्वसारनिर्णयम् sarvasāranirṇayam
सर्वसारनिर्णयौ sarvasāranirṇayau
सर्वसारनिर्णयान् sarvasāranirṇayān
Instrumental सर्वसारनिर्णयेन sarvasāranirṇayena
सर्वसारनिर्णयाभ्याम् sarvasāranirṇayābhyām
सर्वसारनिर्णयैः sarvasāranirṇayaiḥ
Dative सर्वसारनिर्णयाय sarvasāranirṇayāya
सर्वसारनिर्णयाभ्याम् sarvasāranirṇayābhyām
सर्वसारनिर्णयेभ्यः sarvasāranirṇayebhyaḥ
Ablative सर्वसारनिर्णयात् sarvasāranirṇayāt
सर्वसारनिर्णयाभ्याम् sarvasāranirṇayābhyām
सर्वसारनिर्णयेभ्यः sarvasāranirṇayebhyaḥ
Genitive सर्वसारनिर्णयस्य sarvasāranirṇayasya
सर्वसारनिर्णययोः sarvasāranirṇayayoḥ
सर्वसारनिर्णयानाम् sarvasāranirṇayānām
Locative सर्वसारनिर्णये sarvasāranirṇaye
सर्वसारनिर्णययोः sarvasāranirṇayayoḥ
सर्वसारनिर्णयेषु sarvasāranirṇayeṣu