| Singular | Dual | Plural |
Nominativo |
सर्वसारनिर्णयः
sarvasāranirṇayaḥ
|
सर्वसारनिर्णयौ
sarvasāranirṇayau
|
सर्वसारनिर्णयाः
sarvasāranirṇayāḥ
|
Vocativo |
सर्वसारनिर्णय
sarvasāranirṇaya
|
सर्वसारनिर्णयौ
sarvasāranirṇayau
|
सर्वसारनिर्णयाः
sarvasāranirṇayāḥ
|
Acusativo |
सर्वसारनिर्णयम्
sarvasāranirṇayam
|
सर्वसारनिर्णयौ
sarvasāranirṇayau
|
सर्वसारनिर्णयान्
sarvasāranirṇayān
|
Instrumental |
सर्वसारनिर्णयेन
sarvasāranirṇayena
|
सर्वसारनिर्णयाभ्याम्
sarvasāranirṇayābhyām
|
सर्वसारनिर्णयैः
sarvasāranirṇayaiḥ
|
Dativo |
सर्वसारनिर्णयाय
sarvasāranirṇayāya
|
सर्वसारनिर्णयाभ्याम्
sarvasāranirṇayābhyām
|
सर्वसारनिर्णयेभ्यः
sarvasāranirṇayebhyaḥ
|
Ablativo |
सर्वसारनिर्णयात्
sarvasāranirṇayāt
|
सर्वसारनिर्णयाभ्याम्
sarvasāranirṇayābhyām
|
सर्वसारनिर्णयेभ्यः
sarvasāranirṇayebhyaḥ
|
Genitivo |
सर्वसारनिर्णयस्य
sarvasāranirṇayasya
|
सर्वसारनिर्णययोः
sarvasāranirṇayayoḥ
|
सर्वसारनिर्णयानाम्
sarvasāranirṇayānām
|
Locativo |
सर्वसारनिर्णये
sarvasāranirṇaye
|
सर्वसारनिर्णययोः
sarvasāranirṇayayoḥ
|
सर्वसारनिर्णयेषु
sarvasāranirṇayeṣu
|