| Singular | Dual | Plural |
Nominative |
सर्वसिद्धा
sarvasiddhā
|
सर्वसिद्धे
sarvasiddhe
|
सर्वसिद्धाः
sarvasiddhāḥ
|
Vocative |
सर्वसिद्धे
sarvasiddhe
|
सर्वसिद्धे
sarvasiddhe
|
सर्वसिद्धाः
sarvasiddhāḥ
|
Accusative |
सर्वसिद्धाम्
sarvasiddhām
|
सर्वसिद्धे
sarvasiddhe
|
सर्वसिद्धाः
sarvasiddhāḥ
|
Instrumental |
सर्वसिद्धया
sarvasiddhayā
|
सर्वसिद्धाभ्याम्
sarvasiddhābhyām
|
सर्वसिद्धाभिः
sarvasiddhābhiḥ
|
Dative |
सर्वसिद्धायै
sarvasiddhāyai
|
सर्वसिद्धाभ्याम्
sarvasiddhābhyām
|
सर्वसिद्धाभ्यः
sarvasiddhābhyaḥ
|
Ablative |
सर्वसिद्धायाः
sarvasiddhāyāḥ
|
सर्वसिद्धाभ्याम्
sarvasiddhābhyām
|
सर्वसिद्धाभ्यः
sarvasiddhābhyaḥ
|
Genitive |
सर्वसिद्धायाः
sarvasiddhāyāḥ
|
सर्वसिद्धयोः
sarvasiddhayoḥ
|
सर्वसिद्धानाम्
sarvasiddhānām
|
Locative |
सर्वसिद्धायाम्
sarvasiddhāyām
|
सर्वसिद्धयोः
sarvasiddhayoḥ
|
सर्वसिद्धासु
sarvasiddhāsu
|