Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वसिद्धा sarvasiddhā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वसिद्धा sarvasiddhā
सर्वसिद्धे sarvasiddhe
सर्वसिद्धाः sarvasiddhāḥ
Vocativo सर्वसिद्धे sarvasiddhe
सर्वसिद्धे sarvasiddhe
सर्वसिद्धाः sarvasiddhāḥ
Acusativo सर्वसिद्धाम् sarvasiddhām
सर्वसिद्धे sarvasiddhe
सर्वसिद्धाः sarvasiddhāḥ
Instrumental सर्वसिद्धया sarvasiddhayā
सर्वसिद्धाभ्याम् sarvasiddhābhyām
सर्वसिद्धाभिः sarvasiddhābhiḥ
Dativo सर्वसिद्धायै sarvasiddhāyai
सर्वसिद्धाभ्याम् sarvasiddhābhyām
सर्वसिद्धाभ्यः sarvasiddhābhyaḥ
Ablativo सर्वसिद्धायाः sarvasiddhāyāḥ
सर्वसिद्धाभ्याम् sarvasiddhābhyām
सर्वसिद्धाभ्यः sarvasiddhābhyaḥ
Genitivo सर्वसिद्धायाः sarvasiddhāyāḥ
सर्वसिद्धयोः sarvasiddhayoḥ
सर्वसिद्धानाम् sarvasiddhānām
Locativo सर्वसिद्धायाम् sarvasiddhāyām
सर्वसिद्धयोः sarvasiddhayoḥ
सर्वसिद्धासु sarvasiddhāsu