| Singular | Dual | Plural |
Nominative |
सर्वसिद्धान्तः
sarvasiddhāntaḥ
|
सर्वसिद्धान्तौ
sarvasiddhāntau
|
सर्वसिद्धान्ताः
sarvasiddhāntāḥ
|
Vocative |
सर्वसिद्धान्त
sarvasiddhānta
|
सर्वसिद्धान्तौ
sarvasiddhāntau
|
सर्वसिद्धान्ताः
sarvasiddhāntāḥ
|
Accusative |
सर्वसिद्धान्तम्
sarvasiddhāntam
|
सर्वसिद्धान्तौ
sarvasiddhāntau
|
सर्वसिद्धान्तान्
sarvasiddhāntān
|
Instrumental |
सर्वसिद्धान्तेन
sarvasiddhāntena
|
सर्वसिद्धान्ताभ्याम्
sarvasiddhāntābhyām
|
सर्वसिद्धान्तैः
sarvasiddhāntaiḥ
|
Dative |
सर्वसिद्धान्ताय
sarvasiddhāntāya
|
सर्वसिद्धान्ताभ्याम्
sarvasiddhāntābhyām
|
सर्वसिद्धान्तेभ्यः
sarvasiddhāntebhyaḥ
|
Ablative |
सर्वसिद्धान्तात्
sarvasiddhāntāt
|
सर्वसिद्धान्ताभ्याम्
sarvasiddhāntābhyām
|
सर्वसिद्धान्तेभ्यः
sarvasiddhāntebhyaḥ
|
Genitive |
सर्वसिद्धान्तस्य
sarvasiddhāntasya
|
सर्वसिद्धान्तयोः
sarvasiddhāntayoḥ
|
सर्वसिद्धान्तानाम्
sarvasiddhāntānām
|
Locative |
सर्वसिद्धान्ते
sarvasiddhānte
|
सर्वसिद्धान्तयोः
sarvasiddhāntayoḥ
|
सर्वसिद्धान्तेषु
sarvasiddhānteṣu
|