Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वसिद्धान्त sarvasiddhānta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वसिद्धान्तः sarvasiddhāntaḥ
सर्वसिद्धान्तौ sarvasiddhāntau
सर्वसिद्धान्ताः sarvasiddhāntāḥ
Vocativo सर्वसिद्धान्त sarvasiddhānta
सर्वसिद्धान्तौ sarvasiddhāntau
सर्वसिद्धान्ताः sarvasiddhāntāḥ
Acusativo सर्वसिद्धान्तम् sarvasiddhāntam
सर्वसिद्धान्तौ sarvasiddhāntau
सर्वसिद्धान्तान् sarvasiddhāntān
Instrumental सर्वसिद्धान्तेन sarvasiddhāntena
सर्वसिद्धान्ताभ्याम् sarvasiddhāntābhyām
सर्वसिद्धान्तैः sarvasiddhāntaiḥ
Dativo सर्वसिद्धान्ताय sarvasiddhāntāya
सर्वसिद्धान्ताभ्याम् sarvasiddhāntābhyām
सर्वसिद्धान्तेभ्यः sarvasiddhāntebhyaḥ
Ablativo सर्वसिद्धान्तात् sarvasiddhāntāt
सर्वसिद्धान्ताभ्याम् sarvasiddhāntābhyām
सर्वसिद्धान्तेभ्यः sarvasiddhāntebhyaḥ
Genitivo सर्वसिद्धान्तस्य sarvasiddhāntasya
सर्वसिद्धान्तयोः sarvasiddhāntayoḥ
सर्वसिद्धान्तानाम् sarvasiddhāntānām
Locativo सर्वसिद्धान्ते sarvasiddhānte
सर्वसिद्धान्तयोः sarvasiddhāntayoḥ
सर्वसिद्धान्तेषु sarvasiddhānteṣu