Sanskrit tools

Sanskrit declension


Declension of सर्वसिद्धान्तसंग्रह sarvasiddhāntasaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसिद्धान्तसंग्रहः sarvasiddhāntasaṁgrahaḥ
सर्वसिद्धान्तसंग्रहौ sarvasiddhāntasaṁgrahau
सर्वसिद्धान्तसंग्रहाः sarvasiddhāntasaṁgrahāḥ
Vocative सर्वसिद्धान्तसंग्रह sarvasiddhāntasaṁgraha
सर्वसिद्धान्तसंग्रहौ sarvasiddhāntasaṁgrahau
सर्वसिद्धान्तसंग्रहाः sarvasiddhāntasaṁgrahāḥ
Accusative सर्वसिद्धान्तसंग्रहम् sarvasiddhāntasaṁgraham
सर्वसिद्धान्तसंग्रहौ sarvasiddhāntasaṁgrahau
सर्वसिद्धान्तसंग्रहान् sarvasiddhāntasaṁgrahān
Instrumental सर्वसिद्धान्तसंग्रहेण sarvasiddhāntasaṁgraheṇa
सर्वसिद्धान्तसंग्रहाभ्याम् sarvasiddhāntasaṁgrahābhyām
सर्वसिद्धान्तसंग्रहैः sarvasiddhāntasaṁgrahaiḥ
Dative सर्वसिद्धान्तसंग्रहाय sarvasiddhāntasaṁgrahāya
सर्वसिद्धान्तसंग्रहाभ्याम् sarvasiddhāntasaṁgrahābhyām
सर्वसिद्धान्तसंग्रहेभ्यः sarvasiddhāntasaṁgrahebhyaḥ
Ablative सर्वसिद्धान्तसंग्रहात् sarvasiddhāntasaṁgrahāt
सर्वसिद्धान्तसंग्रहाभ्याम् sarvasiddhāntasaṁgrahābhyām
सर्वसिद्धान्तसंग्रहेभ्यः sarvasiddhāntasaṁgrahebhyaḥ
Genitive सर्वसिद्धान्तसंग्रहस्य sarvasiddhāntasaṁgrahasya
सर्वसिद्धान्तसंग्रहयोः sarvasiddhāntasaṁgrahayoḥ
सर्वसिद्धान्तसंग्रहाणाम् sarvasiddhāntasaṁgrahāṇām
Locative सर्वसिद्धान्तसंग्रहे sarvasiddhāntasaṁgrahe
सर्वसिद्धान्तसंग्रहयोः sarvasiddhāntasaṁgrahayoḥ
सर्वसिद्धान्तसंग्रहेषु sarvasiddhāntasaṁgraheṣu