| Singular | Dual | Plural |
Nominativo |
सर्वसिद्धान्तसंग्रहः
sarvasiddhāntasaṁgrahaḥ
|
सर्वसिद्धान्तसंग्रहौ
sarvasiddhāntasaṁgrahau
|
सर्वसिद्धान्तसंग्रहाः
sarvasiddhāntasaṁgrahāḥ
|
Vocativo |
सर्वसिद्धान्तसंग्रह
sarvasiddhāntasaṁgraha
|
सर्वसिद्धान्तसंग्रहौ
sarvasiddhāntasaṁgrahau
|
सर्वसिद्धान्तसंग्रहाः
sarvasiddhāntasaṁgrahāḥ
|
Acusativo |
सर्वसिद्धान्तसंग्रहम्
sarvasiddhāntasaṁgraham
|
सर्वसिद्धान्तसंग्रहौ
sarvasiddhāntasaṁgrahau
|
सर्वसिद्धान्तसंग्रहान्
sarvasiddhāntasaṁgrahān
|
Instrumental |
सर्वसिद्धान्तसंग्रहेण
sarvasiddhāntasaṁgraheṇa
|
सर्वसिद्धान्तसंग्रहाभ्याम्
sarvasiddhāntasaṁgrahābhyām
|
सर्वसिद्धान्तसंग्रहैः
sarvasiddhāntasaṁgrahaiḥ
|
Dativo |
सर्वसिद्धान्तसंग्रहाय
sarvasiddhāntasaṁgrahāya
|
सर्वसिद्धान्तसंग्रहाभ्याम्
sarvasiddhāntasaṁgrahābhyām
|
सर्वसिद्धान्तसंग्रहेभ्यः
sarvasiddhāntasaṁgrahebhyaḥ
|
Ablativo |
सर्वसिद्धान्तसंग्रहात्
sarvasiddhāntasaṁgrahāt
|
सर्वसिद्धान्तसंग्रहाभ्याम्
sarvasiddhāntasaṁgrahābhyām
|
सर्वसिद्धान्तसंग्रहेभ्यः
sarvasiddhāntasaṁgrahebhyaḥ
|
Genitivo |
सर्वसिद्धान्तसंग्रहस्य
sarvasiddhāntasaṁgrahasya
|
सर्वसिद्धान्तसंग्रहयोः
sarvasiddhāntasaṁgrahayoḥ
|
सर्वसिद्धान्तसंग्रहाणाम्
sarvasiddhāntasaṁgrahāṇām
|
Locativo |
सर्वसिद्धान्तसंग्रहे
sarvasiddhāntasaṁgrahe
|
सर्वसिद्धान्तसंग्रहयोः
sarvasiddhāntasaṁgrahayoḥ
|
सर्वसिद्धान्तसंग्रहेषु
sarvasiddhāntasaṁgraheṣu
|