Sanskrit tools

Sanskrit declension


Declension of सर्वसिद्धार्थ sarvasiddhārtha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसिद्धार्थः sarvasiddhārthaḥ
सर्वसिद्धार्थौ sarvasiddhārthau
सर्वसिद्धार्थाः sarvasiddhārthāḥ
Vocative सर्वसिद्धार्थ sarvasiddhārtha
सर्वसिद्धार्थौ sarvasiddhārthau
सर्वसिद्धार्थाः sarvasiddhārthāḥ
Accusative सर्वसिद्धार्थम् sarvasiddhārtham
सर्वसिद्धार्थौ sarvasiddhārthau
सर्वसिद्धार्थान् sarvasiddhārthān
Instrumental सर्वसिद्धार्थेन sarvasiddhārthena
सर्वसिद्धार्थाभ्याम् sarvasiddhārthābhyām
सर्वसिद्धार्थैः sarvasiddhārthaiḥ
Dative सर्वसिद्धार्थाय sarvasiddhārthāya
सर्वसिद्धार्थाभ्याम् sarvasiddhārthābhyām
सर्वसिद्धार्थेभ्यः sarvasiddhārthebhyaḥ
Ablative सर्वसिद्धार्थात् sarvasiddhārthāt
सर्वसिद्धार्थाभ्याम् sarvasiddhārthābhyām
सर्वसिद्धार्थेभ्यः sarvasiddhārthebhyaḥ
Genitive सर्वसिद्धार्थस्य sarvasiddhārthasya
सर्वसिद्धार्थयोः sarvasiddhārthayoḥ
सर्वसिद्धार्थानाम् sarvasiddhārthānām
Locative सर्वसिद्धार्थे sarvasiddhārthe
सर्वसिद्धार्थयोः sarvasiddhārthayoḥ
सर्वसिद्धार्थेषु sarvasiddhārtheṣu