| Singular | Dual | Plural |
Nominativo |
सर्वसिद्धार्थः
sarvasiddhārthaḥ
|
सर्वसिद्धार्थौ
sarvasiddhārthau
|
सर्वसिद्धार्थाः
sarvasiddhārthāḥ
|
Vocativo |
सर्वसिद्धार्थ
sarvasiddhārtha
|
सर्वसिद्धार्थौ
sarvasiddhārthau
|
सर्वसिद्धार्थाः
sarvasiddhārthāḥ
|
Acusativo |
सर्वसिद्धार्थम्
sarvasiddhārtham
|
सर्वसिद्धार्थौ
sarvasiddhārthau
|
सर्वसिद्धार्थान्
sarvasiddhārthān
|
Instrumental |
सर्वसिद्धार्थेन
sarvasiddhārthena
|
सर्वसिद्धार्थाभ्याम्
sarvasiddhārthābhyām
|
सर्वसिद्धार्थैः
sarvasiddhārthaiḥ
|
Dativo |
सर्वसिद्धार्थाय
sarvasiddhārthāya
|
सर्वसिद्धार्थाभ्याम्
sarvasiddhārthābhyām
|
सर्वसिद्धार्थेभ्यः
sarvasiddhārthebhyaḥ
|
Ablativo |
सर्वसिद्धार्थात्
sarvasiddhārthāt
|
सर्वसिद्धार्थाभ्याम्
sarvasiddhārthābhyām
|
सर्वसिद्धार्थेभ्यः
sarvasiddhārthebhyaḥ
|
Genitivo |
सर्वसिद्धार्थस्य
sarvasiddhārthasya
|
सर्वसिद्धार्थयोः
sarvasiddhārthayoḥ
|
सर्वसिद्धार्थानाम्
sarvasiddhārthānām
|
Locativo |
सर्वसिद्धार्थे
sarvasiddhārthe
|
सर्वसिद्धार्थयोः
sarvasiddhārthayoḥ
|
सर्वसिद्धार्थेषु
sarvasiddhārtheṣu
|