Singular | Dual | Plural | |
Nominative |
अकवचम्
akavacam |
अकवचे
akavace |
अकवचानि
akavacāni |
Vocative |
अकवच
akavaca |
अकवचे
akavace |
अकवचानि
akavacāni |
Accusative |
अकवचम्
akavacam |
अकवचे
akavace |
अकवचानि
akavacāni |
Instrumental |
अकवचेन
akavacena |
अकवचाभ्याम्
akavacābhyām |
अकवचैः
akavacaiḥ |
Dative |
अकवचाय
akavacāya |
अकवचाभ्याम्
akavacābhyām |
अकवचेभ्यः
akavacebhyaḥ |
Ablative |
अकवचात्
akavacāt |
अकवचाभ्याम्
akavacābhyām |
अकवचेभ्यः
akavacebhyaḥ |
Genitive |
अकवचस्य
akavacasya |
अकवचयोः
akavacayoḥ |
अकवचानाम्
akavacānām |
Locative |
अकवचे
akavace |
अकवचयोः
akavacayoḥ |
अकवचेषु
akavaceṣu |