| Singular | Dual | Plural | |
| Nominativo |
अकवचम्
akavacam |
अकवचे
akavace |
अकवचानि
akavacāni |
| Vocativo |
अकवच
akavaca |
अकवचे
akavace |
अकवचानि
akavacāni |
| Acusativo |
अकवचम्
akavacam |
अकवचे
akavace |
अकवचानि
akavacāni |
| Instrumental |
अकवचेन
akavacena |
अकवचाभ्याम्
akavacābhyām |
अकवचैः
akavacaiḥ |
| Dativo |
अकवचाय
akavacāya |
अकवचाभ्याम्
akavacābhyām |
अकवचेभ्यः
akavacebhyaḥ |
| Ablativo |
अकवचात्
akavacāt |
अकवचाभ्याम्
akavacābhyām |
अकवचेभ्यः
akavacebhyaḥ |
| Genitivo |
अकवचस्य
akavacasya |
अकवचयोः
akavacayoḥ |
अकवचानाम्
akavacānām |
| Locativo |
अकवचे
akavace |
अकवचयोः
akavacayoḥ |
अकवचेषु
akavaceṣu |