Sanskrit tools

Sanskrit declension


Declension of अकस्यविद् akasyavid, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative अकस्यवित् akasyavit
अकस्यविदी akasyavidī
अकस्यविन्दि akasyavindi
Vocative अकस्यवित् akasyavit
अकस्यविदी akasyavidī
अकस्यविन्दि akasyavindi
Accusative अकस्यवित् akasyavit
अकस्यविदी akasyavidī
अकस्यविन्दि akasyavindi
Instrumental अकस्यविदा akasyavidā
अकस्यविद्भ्याम् akasyavidbhyām
अकस्यविद्भिः akasyavidbhiḥ
Dative अकस्यविदे akasyavide
अकस्यविद्भ्याम् akasyavidbhyām
अकस्यविद्भ्यः akasyavidbhyaḥ
Ablative अकस्यविदः akasyavidaḥ
अकस्यविद्भ्याम् akasyavidbhyām
अकस्यविद्भ्यः akasyavidbhyaḥ
Genitive अकस्यविदः akasyavidaḥ
अकस्यविदोः akasyavidoḥ
अकस्यविदाम् akasyavidām
Locative अकस्यविदि akasyavidi
अकस्यविदोः akasyavidoḥ
अकस्यवित्सु akasyavitsu