| Singular | Dual | Plural |
Nominativo |
अकस्यवित्
akasyavit
|
अकस्यविदी
akasyavidī
|
अकस्यविन्दि
akasyavindi
|
Vocativo |
अकस्यवित्
akasyavit
|
अकस्यविदी
akasyavidī
|
अकस्यविन्दि
akasyavindi
|
Acusativo |
अकस्यवित्
akasyavit
|
अकस्यविदी
akasyavidī
|
अकस्यविन्दि
akasyavindi
|
Instrumental |
अकस्यविदा
akasyavidā
|
अकस्यविद्भ्याम्
akasyavidbhyām
|
अकस्यविद्भिः
akasyavidbhiḥ
|
Dativo |
अकस्यविदे
akasyavide
|
अकस्यविद्भ्याम्
akasyavidbhyām
|
अकस्यविद्भ्यः
akasyavidbhyaḥ
|
Ablativo |
अकस्यविदः
akasyavidaḥ
|
अकस्यविद्भ्याम्
akasyavidbhyām
|
अकस्यविद्भ्यः
akasyavidbhyaḥ
|
Genitivo |
अकस्यविदः
akasyavidaḥ
|
अकस्यविदोः
akasyavidoḥ
|
अकस्यविदाम्
akasyavidām
|
Locativo |
अकस्यविदि
akasyavidi
|
अकस्यविदोः
akasyavidoḥ
|
अकस्यवित्सु
akasyavitsu
|