Sanskrit tools

Sanskrit declension


Declension of अंशहारिणी aṁśahāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अंशहारिणी aṁśahāriṇī
अंशहारिण्यौ aṁśahāriṇyau
अंशहारिण्यः aṁśahāriṇyaḥ
Vocative अंशहारिणि aṁśahāriṇi
अंशहारिण्यौ aṁśahāriṇyau
अंशहारिण्यः aṁśahāriṇyaḥ
Accusative अंशहारिणीम् aṁśahāriṇīm
अंशहारिण्यौ aṁśahāriṇyau
अंशहारिणीः aṁśahāriṇīḥ
Instrumental अंशहारिण्या aṁśahāriṇyā
अंशहारिणीभ्याम् aṁśahāriṇībhyām
अंशहारिणीभिः aṁśahāriṇībhiḥ
Dative अंशहारिण्यै aṁśahāriṇyai
अंशहारिणीभ्याम् aṁśahāriṇībhyām
अंशहारिणीभ्यः aṁśahāriṇībhyaḥ
Ablative अंशहारिण्याः aṁśahāriṇyāḥ
अंशहारिणीभ्याम् aṁśahāriṇībhyām
अंशहारिणीभ्यः aṁśahāriṇībhyaḥ
Genitive अंशहारिण्याः aṁśahāriṇyāḥ
अंशहारिण्योः aṁśahāriṇyoḥ
अंशहारिणीनाम् aṁśahāriṇīnām
Locative अंशहारिण्याम् aṁśahāriṇyām
अंशहारिण्योः aṁśahāriṇyoḥ
अंशहारिणीषु aṁśahāriṇīṣu