Sanskrit tools

Sanskrit declension


Declension of अकाण्डपातजाता akāṇḍapātajātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकाण्डपातजाता akāṇḍapātajātā
अकाण्डपातजाते akāṇḍapātajāte
अकाण्डपातजाताः akāṇḍapātajātāḥ
Vocative अकाण्डपातजाते akāṇḍapātajāte
अकाण्डपातजाते akāṇḍapātajāte
अकाण्डपातजाताः akāṇḍapātajātāḥ
Accusative अकाण्डपातजाताम् akāṇḍapātajātām
अकाण्डपातजाते akāṇḍapātajāte
अकाण्डपातजाताः akāṇḍapātajātāḥ
Instrumental अकाण्डपातजातया akāṇḍapātajātayā
अकाण्डपातजाताभ्याम् akāṇḍapātajātābhyām
अकाण्डपातजाताभिः akāṇḍapātajātābhiḥ
Dative अकाण्डपातजातायै akāṇḍapātajātāyai
अकाण्डपातजाताभ्याम् akāṇḍapātajātābhyām
अकाण्डपातजाताभ्यः akāṇḍapātajātābhyaḥ
Ablative अकाण्डपातजातायाः akāṇḍapātajātāyāḥ
अकाण्डपातजाताभ्याम् akāṇḍapātajātābhyām
अकाण्डपातजाताभ्यः akāṇḍapātajātābhyaḥ
Genitive अकाण्डपातजातायाः akāṇḍapātajātāyāḥ
अकाण्डपातजातयोः akāṇḍapātajātayoḥ
अकाण्डपातजातानाम् akāṇḍapātajātānām
Locative अकाण्डपातजातायाम् akāṇḍapātajātāyām
अकाण्डपातजातयोः akāṇḍapātajātayoḥ
अकाण्डपातजातासु akāṇḍapātajātāsu