| Singular | Dual | Plural |
Nominative |
अकाण्डपातजाता
akāṇḍapātajātā
|
अकाण्डपातजाते
akāṇḍapātajāte
|
अकाण्डपातजाताः
akāṇḍapātajātāḥ
|
Vocative |
अकाण्डपातजाते
akāṇḍapātajāte
|
अकाण्डपातजाते
akāṇḍapātajāte
|
अकाण्डपातजाताः
akāṇḍapātajātāḥ
|
Accusative |
अकाण्डपातजाताम्
akāṇḍapātajātām
|
अकाण्डपातजाते
akāṇḍapātajāte
|
अकाण्डपातजाताः
akāṇḍapātajātāḥ
|
Instrumental |
अकाण्डपातजातया
akāṇḍapātajātayā
|
अकाण्डपातजाताभ्याम्
akāṇḍapātajātābhyām
|
अकाण्डपातजाताभिः
akāṇḍapātajātābhiḥ
|
Dative |
अकाण्डपातजातायै
akāṇḍapātajātāyai
|
अकाण्डपातजाताभ्याम्
akāṇḍapātajātābhyām
|
अकाण्डपातजाताभ्यः
akāṇḍapātajātābhyaḥ
|
Ablative |
अकाण्डपातजातायाः
akāṇḍapātajātāyāḥ
|
अकाण्डपातजाताभ्याम्
akāṇḍapātajātābhyām
|
अकाण्डपातजाताभ्यः
akāṇḍapātajātābhyaḥ
|
Genitive |
अकाण्डपातजातायाः
akāṇḍapātajātāyāḥ
|
अकाण्डपातजातयोः
akāṇḍapātajātayoḥ
|
अकाण्डपातजातानाम्
akāṇḍapātajātānām
|
Locative |
अकाण्डपातजातायाम्
akāṇḍapātajātāyām
|
अकाण्डपातजातयोः
akāṇḍapātajātayoḥ
|
अकाण्डपातजातासु
akāṇḍapātajātāsu
|