| Singular | Dual | Plural |
Nominativo |
अकाण्डपातजाता
akāṇḍapātajātā
|
अकाण्डपातजाते
akāṇḍapātajāte
|
अकाण्डपातजाताः
akāṇḍapātajātāḥ
|
Vocativo |
अकाण्डपातजाते
akāṇḍapātajāte
|
अकाण्डपातजाते
akāṇḍapātajāte
|
अकाण्डपातजाताः
akāṇḍapātajātāḥ
|
Acusativo |
अकाण्डपातजाताम्
akāṇḍapātajātām
|
अकाण्डपातजाते
akāṇḍapātajāte
|
अकाण्डपातजाताः
akāṇḍapātajātāḥ
|
Instrumental |
अकाण्डपातजातया
akāṇḍapātajātayā
|
अकाण्डपातजाताभ्याम्
akāṇḍapātajātābhyām
|
अकाण्डपातजाताभिः
akāṇḍapātajātābhiḥ
|
Dativo |
अकाण्डपातजातायै
akāṇḍapātajātāyai
|
अकाण्डपातजाताभ्याम्
akāṇḍapātajātābhyām
|
अकाण्डपातजाताभ्यः
akāṇḍapātajātābhyaḥ
|
Ablativo |
अकाण्डपातजातायाः
akāṇḍapātajātāyāḥ
|
अकाण्डपातजाताभ्याम्
akāṇḍapātajātābhyām
|
अकाण्डपातजाताभ्यः
akāṇḍapātajātābhyaḥ
|
Genitivo |
अकाण्डपातजातायाः
akāṇḍapātajātāyāḥ
|
अकाण्डपातजातयोः
akāṇḍapātajātayoḥ
|
अकाण्डपातजातानाम्
akāṇḍapātajātānām
|
Locativo |
अकाण्डपातजातायाम्
akāṇḍapātajātāyām
|
अकाण्डपातजातयोः
akāṇḍapātajātayoḥ
|
अकाण्डपातजातासु
akāṇḍapātajātāsu
|