Sanskrit tools

Sanskrit declension


Declension of असंनिकृष्ट asaṁnikṛṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंनिकृष्टः asaṁnikṛṣṭaḥ
असंनिकृष्टौ asaṁnikṛṣṭau
असंनिकृष्टाः asaṁnikṛṣṭāḥ
Vocative असंनिकृष्ट asaṁnikṛṣṭa
असंनिकृष्टौ asaṁnikṛṣṭau
असंनिकृष्टाः asaṁnikṛṣṭāḥ
Accusative असंनिकृष्टम् asaṁnikṛṣṭam
असंनिकृष्टौ asaṁnikṛṣṭau
असंनिकृष्टान् asaṁnikṛṣṭān
Instrumental असंनिकृष्टेन asaṁnikṛṣṭena
असंनिकृष्टाभ्याम् asaṁnikṛṣṭābhyām
असंनिकृष्टैः asaṁnikṛṣṭaiḥ
Dative असंनिकृष्टाय asaṁnikṛṣṭāya
असंनिकृष्टाभ्याम् asaṁnikṛṣṭābhyām
असंनिकृष्टेभ्यः asaṁnikṛṣṭebhyaḥ
Ablative असंनिकृष्टात् asaṁnikṛṣṭāt
असंनिकृष्टाभ्याम् asaṁnikṛṣṭābhyām
असंनिकृष्टेभ्यः asaṁnikṛṣṭebhyaḥ
Genitive असंनिकृष्टस्य asaṁnikṛṣṭasya
असंनिकृष्टयोः asaṁnikṛṣṭayoḥ
असंनिकृष्टानाम् asaṁnikṛṣṭānām
Locative असंनिकृष्टे asaṁnikṛṣṭe
असंनिकृष्टयोः asaṁnikṛṣṭayoḥ
असंनिकृष्टेषु asaṁnikṛṣṭeṣu