| Singular | Dual | Plural |
Nominativo |
असंनिकृष्टः
asaṁnikṛṣṭaḥ
|
असंनिकृष्टौ
asaṁnikṛṣṭau
|
असंनिकृष्टाः
asaṁnikṛṣṭāḥ
|
Vocativo |
असंनिकृष्ट
asaṁnikṛṣṭa
|
असंनिकृष्टौ
asaṁnikṛṣṭau
|
असंनिकृष्टाः
asaṁnikṛṣṭāḥ
|
Acusativo |
असंनिकृष्टम्
asaṁnikṛṣṭam
|
असंनिकृष्टौ
asaṁnikṛṣṭau
|
असंनिकृष्टान्
asaṁnikṛṣṭān
|
Instrumental |
असंनिकृष्टेन
asaṁnikṛṣṭena
|
असंनिकृष्टाभ्याम्
asaṁnikṛṣṭābhyām
|
असंनिकृष्टैः
asaṁnikṛṣṭaiḥ
|
Dativo |
असंनिकृष्टाय
asaṁnikṛṣṭāya
|
असंनिकृष्टाभ्याम्
asaṁnikṛṣṭābhyām
|
असंनिकृष्टेभ्यः
asaṁnikṛṣṭebhyaḥ
|
Ablativo |
असंनिकृष्टात्
asaṁnikṛṣṭāt
|
असंनिकृष्टाभ्याम्
asaṁnikṛṣṭābhyām
|
असंनिकृष्टेभ्यः
asaṁnikṛṣṭebhyaḥ
|
Genitivo |
असंनिकृष्टस्य
asaṁnikṛṣṭasya
|
असंनिकृष्टयोः
asaṁnikṛṣṭayoḥ
|
असंनिकृष्टानाम्
asaṁnikṛṣṭānām
|
Locativo |
असंनिकृष्टे
asaṁnikṛṣṭe
|
असंनिकृष्टयोः
asaṁnikṛṣṭayoḥ
|
असंनिकृष्टेषु
asaṁnikṛṣṭeṣu
|