Sanskrit tools

Sanskrit declension


Declension of असंनिकृष्टा asaṁnikṛṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंनिकृष्टा asaṁnikṛṣṭā
असंनिकृष्टे asaṁnikṛṣṭe
असंनिकृष्टाः asaṁnikṛṣṭāḥ
Vocative असंनिकृष्टे asaṁnikṛṣṭe
असंनिकृष्टे asaṁnikṛṣṭe
असंनिकृष्टाः asaṁnikṛṣṭāḥ
Accusative असंनिकृष्टाम् asaṁnikṛṣṭām
असंनिकृष्टे asaṁnikṛṣṭe
असंनिकृष्टाः asaṁnikṛṣṭāḥ
Instrumental असंनिकृष्टया asaṁnikṛṣṭayā
असंनिकृष्टाभ्याम् asaṁnikṛṣṭābhyām
असंनिकृष्टाभिः asaṁnikṛṣṭābhiḥ
Dative असंनिकृष्टायै asaṁnikṛṣṭāyai
असंनिकृष्टाभ्याम् asaṁnikṛṣṭābhyām
असंनिकृष्टाभ्यः asaṁnikṛṣṭābhyaḥ
Ablative असंनिकृष्टायाः asaṁnikṛṣṭāyāḥ
असंनिकृष्टाभ्याम् asaṁnikṛṣṭābhyām
असंनिकृष्टाभ्यः asaṁnikṛṣṭābhyaḥ
Genitive असंनिकृष्टायाः asaṁnikṛṣṭāyāḥ
असंनिकृष्टयोः asaṁnikṛṣṭayoḥ
असंनिकृष्टानाम् asaṁnikṛṣṭānām
Locative असंनिकृष्टायाम् asaṁnikṛṣṭāyām
असंनिकृष्टयोः asaṁnikṛṣṭayoḥ
असंनिकृष्टासु asaṁnikṛṣṭāsu