| Singular | Dual | Plural |
Nominativo |
असंनिकृष्टा
asaṁnikṛṣṭā
|
असंनिकृष्टे
asaṁnikṛṣṭe
|
असंनिकृष्टाः
asaṁnikṛṣṭāḥ
|
Vocativo |
असंनिकृष्टे
asaṁnikṛṣṭe
|
असंनिकृष्टे
asaṁnikṛṣṭe
|
असंनिकृष्टाः
asaṁnikṛṣṭāḥ
|
Acusativo |
असंनिकृष्टाम्
asaṁnikṛṣṭām
|
असंनिकृष्टे
asaṁnikṛṣṭe
|
असंनिकृष्टाः
asaṁnikṛṣṭāḥ
|
Instrumental |
असंनिकृष्टया
asaṁnikṛṣṭayā
|
असंनिकृष्टाभ्याम्
asaṁnikṛṣṭābhyām
|
असंनिकृष्टाभिः
asaṁnikṛṣṭābhiḥ
|
Dativo |
असंनिकृष्टायै
asaṁnikṛṣṭāyai
|
असंनिकृष्टाभ्याम्
asaṁnikṛṣṭābhyām
|
असंनिकृष्टाभ्यः
asaṁnikṛṣṭābhyaḥ
|
Ablativo |
असंनिकृष्टायाः
asaṁnikṛṣṭāyāḥ
|
असंनिकृष्टाभ्याम्
asaṁnikṛṣṭābhyām
|
असंनिकृष्टाभ्यः
asaṁnikṛṣṭābhyaḥ
|
Genitivo |
असंनिकृष्टायाः
asaṁnikṛṣṭāyāḥ
|
असंनिकृष्टयोः
asaṁnikṛṣṭayoḥ
|
असंनिकृष्टानाम्
asaṁnikṛṣṭānām
|
Locativo |
असंनिकृष्टायाम्
asaṁnikṛṣṭāyām
|
असंनिकृष्टयोः
asaṁnikṛṣṭayoḥ
|
असंनिकृष्टासु
asaṁnikṛṣṭāsu
|