Sanskrit tools

Sanskrit declension


Declension of असमरथ asamaratha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असमरथः asamarathaḥ
असमरथौ asamarathau
असमरथाः asamarathāḥ
Vocative असमरथ asamaratha
असमरथौ asamarathau
असमरथाः asamarathāḥ
Accusative असमरथम् asamaratham
असमरथौ asamarathau
असमरथान् asamarathān
Instrumental असमरथेन asamarathena
असमरथाभ्याम् asamarathābhyām
असमरथैः asamarathaiḥ
Dative असमरथाय asamarathāya
असमरथाभ्याम् asamarathābhyām
असमरथेभ्यः asamarathebhyaḥ
Ablative असमरथात् asamarathāt
असमरथाभ्याम् asamarathābhyām
असमरथेभ्यः asamarathebhyaḥ
Genitive असमरथस्य asamarathasya
असमरथयोः asamarathayoḥ
असमरथानाम् asamarathānām
Locative असमरथे asamarathe
असमरथयोः asamarathayoḥ
असमरथेषु asamaratheṣu