| Singular | Dual | Plural |
Nominativo |
असमरथः
asamarathaḥ
|
असमरथौ
asamarathau
|
असमरथाः
asamarathāḥ
|
Vocativo |
असमरथ
asamaratha
|
असमरथौ
asamarathau
|
असमरथाः
asamarathāḥ
|
Acusativo |
असमरथम्
asamaratham
|
असमरथौ
asamarathau
|
असमरथान्
asamarathān
|
Instrumental |
असमरथेन
asamarathena
|
असमरथाभ्याम्
asamarathābhyām
|
असमरथैः
asamarathaiḥ
|
Dativo |
असमरथाय
asamarathāya
|
असमरथाभ्याम्
asamarathābhyām
|
असमरथेभ्यः
asamarathebhyaḥ
|
Ablativo |
असमरथात्
asamarathāt
|
असमरथाभ्याम्
asamarathābhyām
|
असमरथेभ्यः
asamarathebhyaḥ
|
Genitivo |
असमरथस्य
asamarathasya
|
असमरथयोः
asamarathayoḥ
|
असमरथानाम्
asamarathānām
|
Locativo |
असमरथे
asamarathe
|
असमरथयोः
asamarathayoḥ
|
असमरथेषु
asamaratheṣu
|