Sanskrit tools

Sanskrit declension


Declension of असमरथा asamarathā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असमरथा asamarathā
असमरथे asamarathe
असमरथाः asamarathāḥ
Vocative असमरथे asamarathe
असमरथे asamarathe
असमरथाः asamarathāḥ
Accusative असमरथाम् asamarathām
असमरथे asamarathe
असमरथाः asamarathāḥ
Instrumental असमरथया asamarathayā
असमरथाभ्याम् asamarathābhyām
असमरथाभिः asamarathābhiḥ
Dative असमरथायै asamarathāyai
असमरथाभ्याम् asamarathābhyām
असमरथाभ्यः asamarathābhyaḥ
Ablative असमरथायाः asamarathāyāḥ
असमरथाभ्याम् asamarathābhyām
असमरथाभ्यः asamarathābhyaḥ
Genitive असमरथायाः asamarathāyāḥ
असमरथयोः asamarathayoḥ
असमरथानाम् asamarathānām
Locative असमरथायाम् asamarathāyām
असमरथयोः asamarathayoḥ
असमरथासु asamarathāsu