| Singular | Dual | Plural |
Nominative |
असमरथा
asamarathā
|
असमरथे
asamarathe
|
असमरथाः
asamarathāḥ
|
Vocative |
असमरथे
asamarathe
|
असमरथे
asamarathe
|
असमरथाः
asamarathāḥ
|
Accusative |
असमरथाम्
asamarathām
|
असमरथे
asamarathe
|
असमरथाः
asamarathāḥ
|
Instrumental |
असमरथया
asamarathayā
|
असमरथाभ्याम्
asamarathābhyām
|
असमरथाभिः
asamarathābhiḥ
|
Dative |
असमरथायै
asamarathāyai
|
असमरथाभ्याम्
asamarathābhyām
|
असमरथाभ्यः
asamarathābhyaḥ
|
Ablative |
असमरथायाः
asamarathāyāḥ
|
असमरथाभ्याम्
asamarathābhyām
|
असमरथाभ्यः
asamarathābhyaḥ
|
Genitive |
असमरथायाः
asamarathāyāḥ
|
असमरथयोः
asamarathayoḥ
|
असमरथानाम्
asamarathānām
|
Locative |
असमरथायाम्
asamarathāyām
|
असमरथयोः
asamarathayoḥ
|
असमरथासु
asamarathāsu
|