| Singular | Dual | Plural |
Nominativo |
असमरथा
asamarathā
|
असमरथे
asamarathe
|
असमरथाः
asamarathāḥ
|
Vocativo |
असमरथे
asamarathe
|
असमरथे
asamarathe
|
असमरथाः
asamarathāḥ
|
Acusativo |
असमरथाम्
asamarathām
|
असमरथे
asamarathe
|
असमरथाः
asamarathāḥ
|
Instrumental |
असमरथया
asamarathayā
|
असमरथाभ्याम्
asamarathābhyām
|
असमरथाभिः
asamarathābhiḥ
|
Dativo |
असमरथायै
asamarathāyai
|
असमरथाभ्याम्
asamarathābhyām
|
असमरथाभ्यः
asamarathābhyaḥ
|
Ablativo |
असमरथायाः
asamarathāyāḥ
|
असमरथाभ्याम्
asamarathābhyām
|
असमरथाभ्यः
asamarathābhyaḥ
|
Genitivo |
असमरथायाः
asamarathāyāḥ
|
असमरथयोः
asamarathayoḥ
|
असमरथानाम्
asamarathānām
|
Locativo |
असमरथायाम्
asamarathāyām
|
असमरथयोः
asamarathayoḥ
|
असमरथासु
asamarathāsu
|