Sanskrit tools

Sanskrit declension


Declension of असमर्थ asamartha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असमर्थः asamarthaḥ
असमर्थौ asamarthau
असमर्थाः asamarthāḥ
Vocative असमर्थ asamartha
असमर्थौ asamarthau
असमर्थाः asamarthāḥ
Accusative असमर्थम् asamartham
असमर्थौ asamarthau
असमर्थान् asamarthān
Instrumental असमर्थेन asamarthena
असमर्थाभ्याम् asamarthābhyām
असमर्थैः asamarthaiḥ
Dative असमर्थाय asamarthāya
असमर्थाभ्याम् asamarthābhyām
असमर्थेभ्यः asamarthebhyaḥ
Ablative असमर्थात् asamarthāt
असमर्थाभ्याम् asamarthābhyām
असमर्थेभ्यः asamarthebhyaḥ
Genitive असमर्थस्य asamarthasya
असमर्थयोः asamarthayoḥ
असमर्थानाम् asamarthānām
Locative असमर्थे asamarthe
असमर्थयोः asamarthayoḥ
असमर्थेषु asamartheṣu