| Singular | Dual | Plural |
Nominativo |
असमर्थः
asamarthaḥ
|
असमर्थौ
asamarthau
|
असमर्थाः
asamarthāḥ
|
Vocativo |
असमर्थ
asamartha
|
असमर्थौ
asamarthau
|
असमर्थाः
asamarthāḥ
|
Acusativo |
असमर्थम्
asamartham
|
असमर्थौ
asamarthau
|
असमर्थान्
asamarthān
|
Instrumental |
असमर्थेन
asamarthena
|
असमर्थाभ्याम्
asamarthābhyām
|
असमर्थैः
asamarthaiḥ
|
Dativo |
असमर्थाय
asamarthāya
|
असमर्थाभ्याम्
asamarthābhyām
|
असमर्थेभ्यः
asamarthebhyaḥ
|
Ablativo |
असमर्थात्
asamarthāt
|
असमर्थाभ्याम्
asamarthābhyām
|
असमर्थेभ्यः
asamarthebhyaḥ
|
Genitivo |
असमर्थस्य
asamarthasya
|
असमर्थयोः
asamarthayoḥ
|
असमर्थानाम्
asamarthānām
|
Locativo |
असमर्थे
asamarthe
|
असमर्थयोः
asamarthayoḥ
|
असमर्थेषु
asamartheṣu
|