Sanskrit tools

Sanskrit declension


Declension of असमर्थत्व asamarthatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असमर्थत्वम् asamarthatvam
असमर्थत्वे asamarthatve
असमर्थत्वानि asamarthatvāni
Vocative असमर्थत्व asamarthatva
असमर्थत्वे asamarthatve
असमर्थत्वानि asamarthatvāni
Accusative असमर्थत्वम् asamarthatvam
असमर्थत्वे asamarthatve
असमर्थत्वानि asamarthatvāni
Instrumental असमर्थत्वेन asamarthatvena
असमर्थत्वाभ्याम् asamarthatvābhyām
असमर्थत्वैः asamarthatvaiḥ
Dative असमर्थत्वाय asamarthatvāya
असमर्थत्वाभ्याम् asamarthatvābhyām
असमर्थत्वेभ्यः asamarthatvebhyaḥ
Ablative असमर्थत्वात् asamarthatvāt
असमर्थत्वाभ्याम् asamarthatvābhyām
असमर्थत्वेभ्यः asamarthatvebhyaḥ
Genitive असमर्थत्वस्य asamarthatvasya
असमर्थत्वयोः asamarthatvayoḥ
असमर्थत्वानाम् asamarthatvānām
Locative असमर्थत्वे asamarthatve
असमर्थत्वयोः asamarthatvayoḥ
असमर्थत्वेषु asamarthatveṣu