| Singular | Dual | Plural |
Nominativo |
असमर्थत्वम्
asamarthatvam
|
असमर्थत्वे
asamarthatve
|
असमर्थत्वानि
asamarthatvāni
|
Vocativo |
असमर्थत्व
asamarthatva
|
असमर्थत्वे
asamarthatve
|
असमर्थत्वानि
asamarthatvāni
|
Acusativo |
असमर्थत्वम्
asamarthatvam
|
असमर्थत्वे
asamarthatve
|
असमर्थत्वानि
asamarthatvāni
|
Instrumental |
असमर्थत्वेन
asamarthatvena
|
असमर्थत्वाभ्याम्
asamarthatvābhyām
|
असमर्थत्वैः
asamarthatvaiḥ
|
Dativo |
असमर्थत्वाय
asamarthatvāya
|
असमर्थत्वाभ्याम्
asamarthatvābhyām
|
असमर्थत्वेभ्यः
asamarthatvebhyaḥ
|
Ablativo |
असमर्थत्वात्
asamarthatvāt
|
असमर्थत्वाभ्याम्
asamarthatvābhyām
|
असमर्थत्वेभ्यः
asamarthatvebhyaḥ
|
Genitivo |
असमर्थत्वस्य
asamarthatvasya
|
असमर्थत्वयोः
asamarthatvayoḥ
|
असमर्थत्वानाम्
asamarthatvānām
|
Locativo |
असमर्थत्वे
asamarthatve
|
असमर्थत्वयोः
asamarthatvayoḥ
|
असमर्थत्वेषु
asamarthatveṣu
|