| Singular | Dual | Plural |
Nominative |
असमाप्ता
asamāptā
|
असमाप्ते
asamāpte
|
असमाप्ताः
asamāptāḥ
|
Vocative |
असमाप्ते
asamāpte
|
असमाप्ते
asamāpte
|
असमाप्ताः
asamāptāḥ
|
Accusative |
असमाप्ताम्
asamāptām
|
असमाप्ते
asamāpte
|
असमाप्ताः
asamāptāḥ
|
Instrumental |
असमाप्तया
asamāptayā
|
असमाप्ताभ्याम्
asamāptābhyām
|
असमाप्ताभिः
asamāptābhiḥ
|
Dative |
असमाप्तायै
asamāptāyai
|
असमाप्ताभ्याम्
asamāptābhyām
|
असमाप्ताभ्यः
asamāptābhyaḥ
|
Ablative |
असमाप्तायाः
asamāptāyāḥ
|
असमाप्ताभ्याम्
asamāptābhyām
|
असमाप्ताभ्यः
asamāptābhyaḥ
|
Genitive |
असमाप्तायाः
asamāptāyāḥ
|
असमाप्तयोः
asamāptayoḥ
|
असमाप्तानाम्
asamāptānām
|
Locative |
असमाप्तायाम्
asamāptāyām
|
असमाप्तयोः
asamāptayoḥ
|
असमाप्तासु
asamāptāsu
|