| Singular | Dual | Plural |
Nominativo |
असमाप्ता
asamāptā
|
असमाप्ते
asamāpte
|
असमाप्ताः
asamāptāḥ
|
Vocativo |
असमाप्ते
asamāpte
|
असमाप्ते
asamāpte
|
असमाप्ताः
asamāptāḥ
|
Acusativo |
असमाप्ताम्
asamāptām
|
असमाप्ते
asamāpte
|
असमाप्ताः
asamāptāḥ
|
Instrumental |
असमाप्तया
asamāptayā
|
असमाप्ताभ्याम्
asamāptābhyām
|
असमाप्ताभिः
asamāptābhiḥ
|
Dativo |
असमाप्तायै
asamāptāyai
|
असमाप्ताभ्याम्
asamāptābhyām
|
असमाप्ताभ्यः
asamāptābhyaḥ
|
Ablativo |
असमाप्तायाः
asamāptāyāḥ
|
असमाप्ताभ्याम्
asamāptābhyām
|
असमाप्ताभ्यः
asamāptābhyaḥ
|
Genitivo |
असमाप्तायाः
asamāptāyāḥ
|
असमाप्तयोः
asamāptayoḥ
|
असमाप्तानाम्
asamāptānām
|
Locativo |
असमाप्तायाम्
asamāptāyām
|
असमाप्तयोः
asamāptayoḥ
|
असमाप्तासु
asamāptāsu
|