Sanskrit tools

Sanskrit declension


Declension of असमीक्षिता asamīkṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असमीक्षिता asamīkṣitā
असमीक्षिते asamīkṣite
असमीक्षिताः asamīkṣitāḥ
Vocative असमीक्षिते asamīkṣite
असमीक्षिते asamīkṣite
असमीक्षिताः asamīkṣitāḥ
Accusative असमीक्षिताम् asamīkṣitām
असमीक्षिते asamīkṣite
असमीक्षिताः asamīkṣitāḥ
Instrumental असमीक्षितया asamīkṣitayā
असमीक्षिताभ्याम् asamīkṣitābhyām
असमीक्षिताभिः asamīkṣitābhiḥ
Dative असमीक्षितायै asamīkṣitāyai
असमीक्षिताभ्याम् asamīkṣitābhyām
असमीक्षिताभ्यः asamīkṣitābhyaḥ
Ablative असमीक्षितायाः asamīkṣitāyāḥ
असमीक्षिताभ्याम् asamīkṣitābhyām
असमीक्षिताभ्यः asamīkṣitābhyaḥ
Genitive असमीक्षितायाः asamīkṣitāyāḥ
असमीक्षितयोः asamīkṣitayoḥ
असमीक्षितानाम् asamīkṣitānām
Locative असमीक्षितायाम् asamīkṣitāyām
असमीक्षितयोः asamīkṣitayoḥ
असमीक्षितासु asamīkṣitāsu