| Singular | Dual | Plural |
Nominativo |
असमीक्षिता
asamīkṣitā
|
असमीक्षिते
asamīkṣite
|
असमीक्षिताः
asamīkṣitāḥ
|
Vocativo |
असमीक्षिते
asamīkṣite
|
असमीक्षिते
asamīkṣite
|
असमीक्षिताः
asamīkṣitāḥ
|
Acusativo |
असमीक्षिताम्
asamīkṣitām
|
असमीक्षिते
asamīkṣite
|
असमीक्षिताः
asamīkṣitāḥ
|
Instrumental |
असमीक्षितया
asamīkṣitayā
|
असमीक्षिताभ्याम्
asamīkṣitābhyām
|
असमीक्षिताभिः
asamīkṣitābhiḥ
|
Dativo |
असमीक्षितायै
asamīkṣitāyai
|
असमीक्षिताभ्याम्
asamīkṣitābhyām
|
असमीक्षिताभ्यः
asamīkṣitābhyaḥ
|
Ablativo |
असमीक्षितायाः
asamīkṣitāyāḥ
|
असमीक्षिताभ्याम्
asamīkṣitābhyām
|
असमीक्षिताभ्यः
asamīkṣitābhyaḥ
|
Genitivo |
असमीक्षितायाः
asamīkṣitāyāḥ
|
असमीक्षितयोः
asamīkṣitayoḥ
|
असमीक्षितानाम्
asamīkṣitānām
|
Locativo |
असमीक्षितायाम्
asamīkṣitāyām
|
असमीक्षितयोः
asamīkṣitayoḥ
|
असमीक्षितासु
asamīkṣitāsu
|