Sanskrit tools

Sanskrit declension


Declension of असमीक्ष्यकारिणी asamīkṣyakāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative असमीक्ष्यकारिणी asamīkṣyakāriṇī
असमीक्ष्यकारिण्यौ asamīkṣyakāriṇyau
असमीक्ष्यकारिण्यः asamīkṣyakāriṇyaḥ
Vocative असमीक्ष्यकारिणि asamīkṣyakāriṇi
असमीक्ष्यकारिण्यौ asamīkṣyakāriṇyau
असमीक्ष्यकारिण्यः asamīkṣyakāriṇyaḥ
Accusative असमीक्ष्यकारिणीम् asamīkṣyakāriṇīm
असमीक्ष्यकारिण्यौ asamīkṣyakāriṇyau
असमीक्ष्यकारिणीः asamīkṣyakāriṇīḥ
Instrumental असमीक्ष्यकारिण्या asamīkṣyakāriṇyā
असमीक्ष्यकारिणीभ्याम् asamīkṣyakāriṇībhyām
असमीक्ष्यकारिणीभिः asamīkṣyakāriṇībhiḥ
Dative असमीक्ष्यकारिण्यै asamīkṣyakāriṇyai
असमीक्ष्यकारिणीभ्याम् asamīkṣyakāriṇībhyām
असमीक्ष्यकारिणीभ्यः asamīkṣyakāriṇībhyaḥ
Ablative असमीक्ष्यकारिण्याः asamīkṣyakāriṇyāḥ
असमीक्ष्यकारिणीभ्याम् asamīkṣyakāriṇībhyām
असमीक्ष्यकारिणीभ्यः asamīkṣyakāriṇībhyaḥ
Genitive असमीक्ष्यकारिण्याः asamīkṣyakāriṇyāḥ
असमीक्ष्यकारिण्योः asamīkṣyakāriṇyoḥ
असमीक्ष्यकारिणीनाम् asamīkṣyakāriṇīnām
Locative असमीक्ष्यकारिण्याम् asamīkṣyakāriṇyām
असमीक्ष्यकारिण्योः asamīkṣyakāriṇyoḥ
असमीक्ष्यकारिणीषु asamīkṣyakāriṇīṣu