| Singular | Dual | Plural |
Nominative |
असमृद्धा
asamṛddhā
|
असमृद्धे
asamṛddhe
|
असमृद्धाः
asamṛddhāḥ
|
Vocative |
असमृद्धे
asamṛddhe
|
असमृद्धे
asamṛddhe
|
असमृद्धाः
asamṛddhāḥ
|
Accusative |
असमृद्धाम्
asamṛddhām
|
असमृद्धे
asamṛddhe
|
असमृद्धाः
asamṛddhāḥ
|
Instrumental |
असमृद्धया
asamṛddhayā
|
असमृद्धाभ्याम्
asamṛddhābhyām
|
असमृद्धाभिः
asamṛddhābhiḥ
|
Dative |
असमृद्धायै
asamṛddhāyai
|
असमृद्धाभ्याम्
asamṛddhābhyām
|
असमृद्धाभ्यः
asamṛddhābhyaḥ
|
Ablative |
असमृद्धायाः
asamṛddhāyāḥ
|
असमृद्धाभ्याम्
asamṛddhābhyām
|
असमृद्धाभ्यः
asamṛddhābhyaḥ
|
Genitive |
असमृद्धायाः
asamṛddhāyāḥ
|
असमृद्धयोः
asamṛddhayoḥ
|
असमृद्धानाम्
asamṛddhānām
|
Locative |
असमृद्धायाम्
asamṛddhāyām
|
असमृद्धयोः
asamṛddhayoḥ
|
असमृद्धासु
asamṛddhāsu
|