Sanskrit tools

Sanskrit declension


Declension of असमृद्धा asamṛddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असमृद्धा asamṛddhā
असमृद्धे asamṛddhe
असमृद्धाः asamṛddhāḥ
Vocative असमृद्धे asamṛddhe
असमृद्धे asamṛddhe
असमृद्धाः asamṛddhāḥ
Accusative असमृद्धाम् asamṛddhām
असमृद्धे asamṛddhe
असमृद्धाः asamṛddhāḥ
Instrumental असमृद्धया asamṛddhayā
असमृद्धाभ्याम् asamṛddhābhyām
असमृद्धाभिः asamṛddhābhiḥ
Dative असमृद्धायै asamṛddhāyai
असमृद्धाभ्याम् asamṛddhābhyām
असमृद्धाभ्यः asamṛddhābhyaḥ
Ablative असमृद्धायाः asamṛddhāyāḥ
असमृद्धाभ्याम् asamṛddhābhyām
असमृद्धाभ्यः asamṛddhābhyaḥ
Genitive असमृद्धायाः asamṛddhāyāḥ
असमृद्धयोः asamṛddhayoḥ
असमृद्धानाम् asamṛddhānām
Locative असमृद्धायाम् asamṛddhāyām
असमृद्धयोः asamṛddhayoḥ
असमृद्धासु asamṛddhāsu