| Singular | Dual | Plural |
Nominativo |
असमृद्धा
asamṛddhā
|
असमृद्धे
asamṛddhe
|
असमृद्धाः
asamṛddhāḥ
|
Vocativo |
असमृद्धे
asamṛddhe
|
असमृद्धे
asamṛddhe
|
असमृद्धाः
asamṛddhāḥ
|
Acusativo |
असमृद्धाम्
asamṛddhām
|
असमृद्धे
asamṛddhe
|
असमृद्धाः
asamṛddhāḥ
|
Instrumental |
असमृद्धया
asamṛddhayā
|
असमृद्धाभ्याम्
asamṛddhābhyām
|
असमृद्धाभिः
asamṛddhābhiḥ
|
Dativo |
असमृद्धायै
asamṛddhāyai
|
असमृद्धाभ्याम्
asamṛddhābhyām
|
असमृद्धाभ्यः
asamṛddhābhyaḥ
|
Ablativo |
असमृद्धायाः
asamṛddhāyāḥ
|
असमृद्धाभ्याम्
asamṛddhābhyām
|
असमृद्धाभ्यः
asamṛddhābhyaḥ
|
Genitivo |
असमृद्धायाः
asamṛddhāyāḥ
|
असमृद्धयोः
asamṛddhayoḥ
|
असमृद्धानाम्
asamṛddhānām
|
Locativo |
असमृद्धायाम्
asamṛddhāyām
|
असमृद्धयोः
asamṛddhayoḥ
|
असमृद्धासु
asamṛddhāsu
|