Sanskrit tools

Sanskrit declension


Declension of असमेत asameta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असमेतम् asametam
असमेते asamete
असमेतानि asametāni
Vocative असमेत asameta
असमेते asamete
असमेतानि asametāni
Accusative असमेतम् asametam
असमेते asamete
असमेतानि asametāni
Instrumental असमेतेन asametena
असमेताभ्याम् asametābhyām
असमेतैः asametaiḥ
Dative असमेताय asametāya
असमेताभ्याम् asametābhyām
असमेतेभ्यः asametebhyaḥ
Ablative असमेतात् asametāt
असमेताभ्याम् asametābhyām
असमेतेभ्यः asametebhyaḥ
Genitive असमेतस्य asametasya
असमेतयोः asametayoḥ
असमेतानाम् asametānām
Locative असमेते asamete
असमेतयोः asametayoḥ
असमेतेषु asameteṣu