Singular | Dual | Plural | |
Nominativo |
असमेतम्
asametam |
असमेते
asamete |
असमेतानि
asametāni |
Vocativo |
असमेत
asameta |
असमेते
asamete |
असमेतानि
asametāni |
Acusativo |
असमेतम्
asametam |
असमेते
asamete |
असमेतानि
asametāni |
Instrumental |
असमेतेन
asametena |
असमेताभ्याम्
asametābhyām |
असमेतैः
asametaiḥ |
Dativo |
असमेताय
asametāya |
असमेताभ्याम्
asametābhyām |
असमेतेभ्यः
asametebhyaḥ |
Ablativo |
असमेतात्
asametāt |
असमेताभ्याम्
asametābhyām |
असमेतेभ्यः
asametebhyaḥ |
Genitivo |
असमेतस्य
asametasya |
असमेतयोः
asametayoḥ |
असमेतानाम्
asametānām |
Locativo |
असमेते
asamete |
असमेतयोः
asametayoḥ |
असमेतेषु
asameteṣu |