Sanskrit tools

Sanskrit declension


Declension of असंपाता asaṁpātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंपाता asaṁpātā
असंपाते asaṁpāte
असंपाताः asaṁpātāḥ
Vocative असंपाते asaṁpāte
असंपाते asaṁpāte
असंपाताः asaṁpātāḥ
Accusative असंपाताम् asaṁpātām
असंपाते asaṁpāte
असंपाताः asaṁpātāḥ
Instrumental असंपातया asaṁpātayā
असंपाताभ्याम् asaṁpātābhyām
असंपाताभिः asaṁpātābhiḥ
Dative असंपातायै asaṁpātāyai
असंपाताभ्याम् asaṁpātābhyām
असंपाताभ्यः asaṁpātābhyaḥ
Ablative असंपातायाः asaṁpātāyāḥ
असंपाताभ्याम् asaṁpātābhyām
असंपाताभ्यः asaṁpātābhyaḥ
Genitive असंपातायाः asaṁpātāyāḥ
असंपातयोः asaṁpātayoḥ
असंपातानाम् asaṁpātānām
Locative असंपातायाम् asaṁpātāyām
असंपातयोः asaṁpātayoḥ
असंपातासु asaṁpātāsu