Singular | Dual | Plural | |
Nominativo |
असंपाता
asaṁpātā |
असंपाते
asaṁpāte |
असंपाताः
asaṁpātāḥ |
Vocativo |
असंपाते
asaṁpāte |
असंपाते
asaṁpāte |
असंपाताः
asaṁpātāḥ |
Acusativo |
असंपाताम्
asaṁpātām |
असंपाते
asaṁpāte |
असंपाताः
asaṁpātāḥ |
Instrumental |
असंपातया
asaṁpātayā |
असंपाताभ्याम्
asaṁpātābhyām |
असंपाताभिः
asaṁpātābhiḥ |
Dativo |
असंपातायै
asaṁpātāyai |
असंपाताभ्याम्
asaṁpātābhyām |
असंपाताभ्यः
asaṁpātābhyaḥ |
Ablativo |
असंपातायाः
asaṁpātāyāḥ |
असंपाताभ्याम्
asaṁpātābhyām |
असंपाताभ्यः
asaṁpātābhyaḥ |
Genitivo |
असंपातायाः
asaṁpātāyāḥ |
असंपातयोः
asaṁpātayoḥ |
असंपातानाम्
asaṁpātānām |
Locativo |
असंपातायाम्
asaṁpātāyām |
असंपातयोः
asaṁpātayoḥ |
असंपातासु
asaṁpātāsu |