Sanskrit tools

Sanskrit declension


Declension of असंप्रदत्त asaṁpradatta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंप्रदत्तः asaṁpradattaḥ
असंप्रदत्तौ asaṁpradattau
असंप्रदत्ताः asaṁpradattāḥ
Vocative असंप्रदत्त asaṁpradatta
असंप्रदत्तौ asaṁpradattau
असंप्रदत्ताः asaṁpradattāḥ
Accusative असंप्रदत्तम् asaṁpradattam
असंप्रदत्तौ asaṁpradattau
असंप्रदत्तान् asaṁpradattān
Instrumental असंप्रदत्तेन asaṁpradattena
असंप्रदत्ताभ्याम् asaṁpradattābhyām
असंप्रदत्तैः asaṁpradattaiḥ
Dative असंप्रदत्ताय asaṁpradattāya
असंप्रदत्ताभ्याम् asaṁpradattābhyām
असंप्रदत्तेभ्यः asaṁpradattebhyaḥ
Ablative असंप्रदत्तात् asaṁpradattāt
असंप्रदत्ताभ्याम् asaṁpradattābhyām
असंप्रदत्तेभ्यः asaṁpradattebhyaḥ
Genitive असंप्रदत्तस्य asaṁpradattasya
असंप्रदत्तयोः asaṁpradattayoḥ
असंप्रदत्तानाम् asaṁpradattānām
Locative असंप्रदत्ते asaṁpradatte
असंप्रदत्तयोः asaṁpradattayoḥ
असंप्रदत्तेषु asaṁpradatteṣu