| Singular | Dual | Plural |
Nominativo |
असंप्रदत्तः
asaṁpradattaḥ
|
असंप्रदत्तौ
asaṁpradattau
|
असंप्रदत्ताः
asaṁpradattāḥ
|
Vocativo |
असंप्रदत्त
asaṁpradatta
|
असंप्रदत्तौ
asaṁpradattau
|
असंप्रदत्ताः
asaṁpradattāḥ
|
Acusativo |
असंप्रदत्तम्
asaṁpradattam
|
असंप्रदत्तौ
asaṁpradattau
|
असंप्रदत्तान्
asaṁpradattān
|
Instrumental |
असंप्रदत्तेन
asaṁpradattena
|
असंप्रदत्ताभ्याम्
asaṁpradattābhyām
|
असंप्रदत्तैः
asaṁpradattaiḥ
|
Dativo |
असंप्रदत्ताय
asaṁpradattāya
|
असंप्रदत्ताभ्याम्
asaṁpradattābhyām
|
असंप्रदत्तेभ्यः
asaṁpradattebhyaḥ
|
Ablativo |
असंप्रदत्तात्
asaṁpradattāt
|
असंप्रदत्ताभ्याम्
asaṁpradattābhyām
|
असंप्रदत्तेभ्यः
asaṁpradattebhyaḥ
|
Genitivo |
असंप्रदत्तस्य
asaṁpradattasya
|
असंप्रदत्तयोः
asaṁpradattayoḥ
|
असंप्रदत्तानाम्
asaṁpradattānām
|
Locativo |
असंप्रदत्ते
asaṁpradatte
|
असंप्रदत्तयोः
asaṁpradattayoḥ
|
असंप्रदत्तेषु
asaṁpradatteṣu
|