Sanskrit tools

Sanskrit declension


Declension of असंप्रमाद asaṁpramāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंप्रमादः asaṁpramādaḥ
असंप्रमादौ asaṁpramādau
असंप्रमादाः asaṁpramādāḥ
Vocative असंप्रमाद asaṁpramāda
असंप्रमादौ asaṁpramādau
असंप्रमादाः asaṁpramādāḥ
Accusative असंप्रमादम् asaṁpramādam
असंप्रमादौ asaṁpramādau
असंप्रमादान् asaṁpramādān
Instrumental असंप्रमादेन asaṁpramādena
असंप्रमादाभ्याम् asaṁpramādābhyām
असंप्रमादैः asaṁpramādaiḥ
Dative असंप्रमादाय asaṁpramādāya
असंप्रमादाभ्याम् asaṁpramādābhyām
असंप्रमादेभ्यः asaṁpramādebhyaḥ
Ablative असंप्रमादात् asaṁpramādāt
असंप्रमादाभ्याम् asaṁpramādābhyām
असंप्रमादेभ्यः asaṁpramādebhyaḥ
Genitive असंप्रमादस्य asaṁpramādasya
असंप्रमादयोः asaṁpramādayoḥ
असंप्रमादानाम् asaṁpramādānām
Locative असंप्रमादे asaṁpramāde
असंप्रमादयोः asaṁpramādayoḥ
असंप्रमादेषु asaṁpramādeṣu