| Singular | Dual | Plural |
Nominativo |
असंप्रमादः
asaṁpramādaḥ
|
असंप्रमादौ
asaṁpramādau
|
असंप्रमादाः
asaṁpramādāḥ
|
Vocativo |
असंप्रमाद
asaṁpramāda
|
असंप्रमादौ
asaṁpramādau
|
असंप्रमादाः
asaṁpramādāḥ
|
Acusativo |
असंप्रमादम्
asaṁpramādam
|
असंप्रमादौ
asaṁpramādau
|
असंप्रमादान्
asaṁpramādān
|
Instrumental |
असंप्रमादेन
asaṁpramādena
|
असंप्रमादाभ्याम्
asaṁpramādābhyām
|
असंप्रमादैः
asaṁpramādaiḥ
|
Dativo |
असंप्रमादाय
asaṁpramādāya
|
असंप्रमादाभ्याम्
asaṁpramādābhyām
|
असंप्रमादेभ्यः
asaṁpramādebhyaḥ
|
Ablativo |
असंप्रमादात्
asaṁpramādāt
|
असंप्रमादाभ्याम्
asaṁpramādābhyām
|
असंप्रमादेभ्यः
asaṁpramādebhyaḥ
|
Genitivo |
असंप्रमादस्य
asaṁpramādasya
|
असंप्रमादयोः
asaṁpramādayoḥ
|
असंप्रमादानाम्
asaṁpramādānām
|
Locativo |
असंप्रमादे
asaṁpramāde
|
असंप्रमादयोः
asaṁpramādayoḥ
|
असंप्रमादेषु
asaṁpramādeṣu
|