| Singular | Dual | Plural |
Nominative |
असंप्रमोषः
asaṁpramoṣaḥ
|
असंप्रमोषौ
asaṁpramoṣau
|
असंप्रमोषाः
asaṁpramoṣāḥ
|
Vocative |
असंप्रमोष
asaṁpramoṣa
|
असंप्रमोषौ
asaṁpramoṣau
|
असंप्रमोषाः
asaṁpramoṣāḥ
|
Accusative |
असंप्रमोषम्
asaṁpramoṣam
|
असंप्रमोषौ
asaṁpramoṣau
|
असंप्रमोषान्
asaṁpramoṣān
|
Instrumental |
असंप्रमोषेण
asaṁpramoṣeṇa
|
असंप्रमोषाभ्याम्
asaṁpramoṣābhyām
|
असंप्रमोषैः
asaṁpramoṣaiḥ
|
Dative |
असंप्रमोषाय
asaṁpramoṣāya
|
असंप्रमोषाभ्याम्
asaṁpramoṣābhyām
|
असंप्रमोषेभ्यः
asaṁpramoṣebhyaḥ
|
Ablative |
असंप्रमोषात्
asaṁpramoṣāt
|
असंप्रमोषाभ्याम्
asaṁpramoṣābhyām
|
असंप्रमोषेभ्यः
asaṁpramoṣebhyaḥ
|
Genitive |
असंप्रमोषस्य
asaṁpramoṣasya
|
असंप्रमोषयोः
asaṁpramoṣayoḥ
|
असंप्रमोषाणाम्
asaṁpramoṣāṇām
|
Locative |
असंप्रमोषे
asaṁpramoṣe
|
असंप्रमोषयोः
asaṁpramoṣayoḥ
|
असंप्रमोषेषु
asaṁpramoṣeṣu
|