Sanskrit tools

Sanskrit declension


Declension of असंप्रमोष asaṁpramoṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंप्रमोषः asaṁpramoṣaḥ
असंप्रमोषौ asaṁpramoṣau
असंप्रमोषाः asaṁpramoṣāḥ
Vocative असंप्रमोष asaṁpramoṣa
असंप्रमोषौ asaṁpramoṣau
असंप्रमोषाः asaṁpramoṣāḥ
Accusative असंप्रमोषम् asaṁpramoṣam
असंप्रमोषौ asaṁpramoṣau
असंप्रमोषान् asaṁpramoṣān
Instrumental असंप्रमोषेण asaṁpramoṣeṇa
असंप्रमोषाभ्याम् asaṁpramoṣābhyām
असंप्रमोषैः asaṁpramoṣaiḥ
Dative असंप्रमोषाय asaṁpramoṣāya
असंप्रमोषाभ्याम् asaṁpramoṣābhyām
असंप्रमोषेभ्यः asaṁpramoṣebhyaḥ
Ablative असंप्रमोषात् asaṁpramoṣāt
असंप्रमोषाभ्याम् asaṁpramoṣābhyām
असंप्रमोषेभ्यः asaṁpramoṣebhyaḥ
Genitive असंप्रमोषस्य asaṁpramoṣasya
असंप्रमोषयोः asaṁpramoṣayoḥ
असंप्रमोषाणाम् asaṁpramoṣāṇām
Locative असंप्रमोषे asaṁpramoṣe
असंप्रमोषयोः asaṁpramoṣayoḥ
असंप्रमोषेषु asaṁpramoṣeṣu